कालिदासस्य कवित्वं श्रेष्ठतमम् अनितरसाधारणं च इत्यस्य बहूनि प्रमाणानि बहुभि: विद्वद्भि: विभिन्नान् आयामान् परिशील्य दर्शितानि ।...
<मिलिमीटर्, सेण्टीमीटर्, इञ्च्, फीट् इत्यादिभि: नामभि: लिखितां मापिकाम् आ बाल्यात् पश्यन्त: वयं प्रवृद्धा: । अस्माकं पितामहस्य मातामहस्य...
भारतस्य सत्त्ववर्धनपरा काचित् गौरववार्ता । भारतीयसुरक्षाविषये संशोधनं तद्विकसनं च कुर्वत् सङ्घटनं डि.आर्.डि.ओ (Defence Research & Development Organisation)....
कश्चन पण्डित: । स: बहून् ग्रन्थान् अधीतवान् आसीत् । जना: तस्य ज्ञानं बहुधा प्रशंसन्ति स्म । भगवत: साक्षात्कार: प्राप्तव्य: इति प्रबला इच्छा तस्य । तदर्थं बहुधा प्रयास: कृत: तेन । किन्तु भगवत्साक्षात्कार: तेन न प्राप्त: एव ।‘भगवत: साक्षात्कारं प्राप्तुम् अशक्तस्य मम जीवितेन किम् ?’ इति चिन्तयन्....
कश्चन आश्रम: । बहव: छात्रा: पठन्ति तत्र । किन्तु आश्रमस्य अर्थस्थिति: उत्तमा नास्ति । आचार्य: आश्रमस्य निर्वहणार्थं सर्वदा कष्टम् अनुभवति ।कदाचित् कश्चन शिष्य: आचार्यम् उपसर्प्य अपृच्छत् - ‘‘आचार्यवर्य ! भगवान् भक्तानाम् अभीष्टं पूरयति एव ननु ?’’ आचार्य: अवदत् - ‘‘आम् । य:...
नोबल्प्रशस्तिविजेता सि.वि.रामन्वर्य: बेङ्गलूरुनगरे किञ्चन संशोधनकेन्द्रं संस्थापयितुम् ऐच्छत् । तदर्थं विविधासु पत्रिकासु विज्ञापनं दत्तम् । शताधिका: आवेदनम् अपि अकुर्वन् ।प्रथमे चक्रे षण्णां चयनं कृतम् । अन्तिमस्य चक्रस्य सन्दर्शनं रामन्वर्य: एव कुर्यात् इति निश्चितम् । तं विषयं ज्ञात्वा ते षडपि....
strong>योगिता शालात: गृहम् आगता । तावता माता सुमति: अपराह्णे कृतम् अवशिष्टम् अन्नम् उपस्कृतवती आसीत् । योगितायै उपस्कृतम् अन्नं रोचते विशेषत: ।‘‘चल योगिते, हस्तपादं प्रक्षालय । भवत्यै रोच्यमानम् उपस्कृतान्नं कृतम् अस्ति ...
कश्चन बाल: अश्रुपूर्णनेत्राभ्यां स्वीयं किमपि खाद्यवस्तु अन्वेष्टुं यतमान: आसीत् । स्वस्य सुपिष्टकं वृते: अन्त: यत् पतितं तत् लघुभ्यां हस्ताभ्यां प्राप्तुं शक्नुवन् न आसीत् स: ।...
दशभ्य: वर्षेभ्य: पूर्वं घटिता घटना एषा । तदा अहम् ‘अधिवक्तृत्वेन’ बागलकोटनगरे कार्यं कुर्वती आसम् । प्रतिदिनम् अहम् अधिवक्तृकार्यालयं, न्यायालयं च मम पत्या...
प्राय: षड्भ्य: वर्षेभ्य: पूर्वं घटिता घटना एषा । श्यालस्य पुत्र्या: विवाहस्य अवसरे मयापि सकुटुम्बं गन्तव्यम् आसीत् । तदनुसृत्य चिटिकां क्रीतवन्त: वयम् । मम तु द्विसप्ताहात्मिका...
‘यस्मिन् दिवसे संस्कृतभाषा विलसेत् जगति समग्रे...’ इत्यादिगीतस्य आशय: सर्वेषाम् अस्माकं स्वप्न: । मानवजीवनस्य सर्वेषु अपि मुखेषु संस्कृतं भवेत् इति आकाङ्क्षा सर्वेषु अपि अस्मासु सर्वदा जागर्ति । तस्या: अंशत: अपि जाता पूर्ति: नवोल्लासं जनयति ।राज्यसभायां प्रयुज्यन्ते विभिन्ना:...
मध्यप्रदेशे उज्जयिन्यां स्थिता कालिदाससंस्कृत-अकाडमी अ.भा.कालिदासपुरस्कारं (रू. १,००,०००/-) राज्य-स्तरीयान् व्यासपुरस्कार:, राजशेखरपुरस्कार: भोजपुरस्कार: चेति त्रीन् प्रादेशिकपुरस्कारान् च (रू. ५१, ०००/-) प्रदास्यति । राज्यस्तरीयपुरस्कारार्थं...
अद्यत्वे देशस्तरे प्रवर्तमानं कृषिकाणां प्रतिभटनं सर्वत्र चर्चाविषयतां गतं दृश्यते एकत्र । हिमशिलानां द्रवीभवनात् जाता हानि: विषादं जनयति अपरत्र । रोगाणुविशेषस्तु समग्रे जगति उत्पातमेव उत्पादितवान् अस्ति ।वेतनवृद्धि: करणीया इति वदन्त: केचन प्रतिभटनं कुर्वन्ति ।
विशाखापत्तने सन्त.जोसफ्महिलामहाविद्यालये गीताजयन्तीसमारोह: २१.१२.२० त: २६.१२.२० पर्यन्तम् आयोजित: । दिसम्बरमासस्य २१तमे दिनाङ्के गीताजयन्तीसमारोह: सृष्टिक्लब्द्वारा आयोजित:। सप्ताहं यावत् विविधा: कार्यक्रमा:...
विरूपाक्षदेवालयेन सुशोभितेन मुखपृष्ठेन युता सञ्चिका लब्धा, सरसं पठिता च । संस्कृतभाषायाम् अद्यत्वे सर्वेषां रुचि: उत्पन्ना । प्रशासनं यदि प्रोत्साहनं दद्यात् तर्हि संस्कृतविषये लोकानां रुचि: अधिकतरा स्यात् । ‘रामकृष्ण..’ इति लेखस्य पठनेन अत्याश्चर्यं ...
“मम मार्गे अवरोधं मा कल्पय । अपसर मम मार्गात्’’ - सूर्य: उग्रया दृष्ट्या तां पश्यन् अवदत् ।पराजयम् अनङ्गीकुर्वती अपूर्वा - ‘‘न...
शब्दानां वाच्यार्थ: लक्षार्थ: व्यङ्ग्यार्थ: च यथा तथा गूढार्थ: कूटार्थ: चापि भवति । सहजतया पठनेन कश्चन सामान्यश्लोक: इति यत्र भासेत तत्रैव गूढ: कश्चन अर्थ: भवितुम् अर्हति ।...
शिष्य: - ‘प्रार्थयति’विषये माधवीयधातुवृत्तिकारस्य मतम् अग्रिमे मासे विवरीष्यते इति उक्तम् आसीत् भवता ।आचार्य: - स: शास्त्रीयां युक्तिं विवृणोति । तस्य सङ्क्षेपस्तु...