सम्भाषण
सन्देशः
Home
About
Subscribe
Archives
Login
सम्पुटाः
लेखाः
लेखकाः
प्रधानविभागाः
अन्वेषणम्
सङ्ग्रहः
विषयसूची - डिसेम्बर् २०२०
प्रतिस्पन्दः
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
प्रतिस्पन्दः
सम्पादकीयम्
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
न्याय्या नियमकठोरता
लेखनम्
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
भवतु भारत, न तु इण्डिया
जिनचन्द्रसागरसूरीश्वरः, श्री
हेमचन्द्रसागरसूरीश्वरः च, श्री
पदरञ्जिनी
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
पदरञ्जिनी - ३१४
पद्याणगोविन्दभट्टः
लेखनम्
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
संस्कृतभाषोपेतः यन्त्रराजः
रामानुजः
ग्रन्थपरिचयः
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
उन्नम्य दृष्टम्-जयराम महादेवन्
ग्रन्थपरिचयः
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
शिवानन्दलहरी-डा. सूरं श्रीनिवासलु
निकषोपलः
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
निकषोपलः - ३१६
वसुदेवः, के. वि., डा।।
गीतम्
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
करोत्वत्र वर्षां झटित्येव मातः
कीर्तिवल्लभशक्टा, डा।।
चाटुचणकः
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
चारान् विचार्य दैवज्ञैः वक्तव्यं भूभुजां फलम् ...... - चाटुचणकः २६६
कथा
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
अन्तिमः निर्णयः
विजयाभट्
बालमोदिनी
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
प्रीत्यादरपूर्णः व्यवहारः
मधुरमूर्तिः
बालमोदिनी
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
मूल्यवर्धनम्
चन्दनकुमारः
बालमोदिनी
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
गार्वः न उचितः
विष्णुमूर्तिः
कुतुककुटी
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
कुतुककुटी - १६०
वेणु वारियत्
चित्रकथा
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
तेनालीरामः - ६
वेणु वारियत्
लेखनम्
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
अहिवलयचक्रे अवन्तिकायाः चतुरशीतिमहादेवाः
शशिकलारावलः, डा।।
भाषापाकः
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
ग्रामाय गच्छति, तस्मै वदति इत्यादिषु..... - भाषापाकः - २८७
माणवकः
धारावाहिनी
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
स्वीकारः - भागः-३
विवेकानन्दकामतः
जनार्दनः
स्मारं स्मारं सुखिनः स्याम
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
भ्रान्तः गजः
मेनोन्, के. वि., डा।।
कथा
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
अहं कस्य सेवकः? (लघुकथा)
जयरामः, म.
लेखनम्
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
मैत्रीसूत्रं संख्यायाम्
अङ्कितः
वार्ताः
डिसेम्बर् २०२० (सम्पुटः २६, सञ्चिका ३)
वार्ताः
Loading more items