सम्भाषण
सन्देशः
Home
About
Subscribe
Archives
Login
सम्पुटाः
लेखाः
लेखकाः
प्रधानविभागाः
अन्वेषणम्
सङ्ग्रहः
लेखकः - वार्ताहरः
लेखनम्
फेब्रवरी १९९५ (सम्पुटः १, सञ्चिका ६)
विश्वपुरातत्त्वसम्मेलने अप्रशस्तः अनुभवः
वार्ताहरः
लेखनम्
अगस्ट् १९९५ (सम्पुटः १, सञ्चिका १२)
`विषकण्ठ'स्य दंशनचिकित्सा !
वार्ताहरः
लेखनम्
अक्टोबर् १९९५ (सम्पुटः २, सञ्चिका २)
मध्यरात्रे मानवीयता
वार्ताहरः
लेखनम्
अक्टोबर् १९९५ (सम्पुटः २, सञ्चिका २)
केन ऐदम्प्राथम्येन विमानं निर्मितम् आसीत् ?
वार्ताहरः
लेखनम्
जनवरी १९९६ (सम्पुटः २, सञ्चिका ५)
पूर्तिम् अगात् सोमनाथमन्दिरनिर्माणम्
वार्ताहरः
वार्ताः
मार्च् १९९६ (सम्पुटः २, सञ्चिका ७)
प्रवेशोत्सववार्ता
वार्ताहरः
लेखनम्
अगस्ट् १९९६ (सम्पुटः २, सञ्चिका १२)
संस्कृतभारत्याः प्रथमा अखिलभारतगोष्ठी
वार्ताहरः
लेखनम्
अक्टोबर् १९९६ (सम्पुटः ३, सञ्चिका २)
सस्य-जलसंयोजनात् इन्धनतैलम्
वार्ताहरः
लेखनम्
फेब्रवरी १९९७ (सम्पुटः ३, सञ्चिका ६)
नेपालदेशे संस्कृतशिक्षा
वार्ताहरः
लेखनम्
मार्च् १९९७ (सम्पुटः ३, सञ्चिका ७)
शक्यते कर्णाटके पञ्चमकक्ष्यातः अपि संस्कृतस्य पठनम्
वार्ताहरः
लेखनम्
एप्रिल् १९९७ (सम्पुटः ३, सञ्चिका ८)
अमेरिकादेशे सम्भाषणकार्यक्रमाः
वार्ताहरः
लेखनम्
मे १९९७ (सम्पुटः ३, सञ्चिका ९)
मध्येमार्गं वित्ते लब्धे....
वार्ताहरः
लेखनम्
जुलै १९९७ (सम्पुटः ३, सञ्चिका ११)
हैटेक् देवालयः लोकाय अर्पितः
वार्ताहरः
लेखनम्
अगस्ट् १९९७ (सम्पुटः ३, सञ्चिका १२)
गुलबर्गाविश्वविद्यालये समस्याजाले संस्कृतच्छात्राः
वार्ताहरः
लेखनम्
सप्टम्बर् १९९७ (सम्पुटः ४, सञ्चिका १)
`संस्कृतमाध्यमेन विद्यालयः' - अभिनवः प्रयोगः
वार्ताहरः
लेखनम्
एप्रिल् २००१ (सम्पुटः ७, सञ्चिका ८)
राजस्थान-उच्चन्यायालयेन जिलापरिषद् निन्दिता संस्कृतस्य न्यूनस्थानकल्पनाय
वार्ताहरः
लेखनम्
नवम्बर् २००४ (सम्पुटः ११, सञ्चिका ३)
आगरायां राष्ट्रियाधिवेशनम्
वार्ताहरः
लेखनम्
डिसेम्बर् २००७ (सम्पुटः १३a, सञ्चिका ४)
अखिलभारतीयम् अधिवेशनम्
वार्ताहरः
स्तम्भलेखः
सप्टम्बर् २०१४ (सम्पुटः १९, सञ्चिका १२)
भारतीयं संविधानम् उपलभ्यते संस्कृतेनापि
वार्ताहरः
स्तम्भलेखः
नवम्बर् २०१४ (सम्पुटः २०, सञ्चिका २)
संस्कृतवार्ता `एस्. एम्. एस्.' द्वारा अपि !
वार्ताहरः
स्तम्भलेखः
डिसेम्बर् २०१४ (सम्पुटः २०, सञ्चिका ३)
कण्टकम् अपगतं केन्द्रीयविद्यालये
वार्ताहरः
स्तम्भलेखः
जनवरी २०१५ (सम्पुटः २०, सञ्चिका ४)
भारतीयाभ्यां निर्मितः अस्ति अल्पव्ययकारी दीर्घायुष्कः विद्युत्सङ्ग्रहकोषः
वार्ताहरः
स्तम्भलेखः
जनवरी २०१५ (सम्पुटः २०, सञ्चिका ४)
जीवच्चित्रमयं चलचित्रं संस्कृतेन
वार्ताहरः
स्तम्भलेखः
मे २०१५ (सम्पुटः २०, सञ्चिका ८)
संस्कृत-चलनचित्र-गीताय प्रशस्तिः
वार्ताहरः
लेखनम्
जुलै २०१५ (सम्पुटः २०, सञ्चिका १०)
बेङ्काक्नगरे विश्वसंस्कृतसम्मेलनम्
वार्ताहरः
स्तम्भलेखः
अगस्ट् २०१५ (सम्पुटः २०, सञ्चिका ११)
सौरविमानप्रयाणेऽपि योगः
वार्ताहरः
स्तम्भलेखः
मे २०१६ (सम्पुटः २१, सञ्चिका ८)
प्रियामानसाय राष्ट्रियपुरस्कारः
वार्ताहरः
स्तम्भलेखः
मे २०१६ (सम्पुटः २१, सञ्चिका ८)
ताडग्रन्थोक्तः विषयः.....
वार्ताहरः
स्तम्भलेखः
जून् २०१६ (सम्पुटः २१, सञ्चिका ९)
त्रयः संस्कृतविश्वविद्यालयाः भविष्यन्ति
वार्ताहरः
स्तम्भलेखः
एप्रिल् २०१७ (सम्पुटः २२, सञ्चिका ७)
भारतगौरववर्धकाः ईरूलाः
वार्ताहरः
स्तम्भलेखः
सप्टम्बर् २०१७ (सम्पुटः २२, सञ्चिका १२)
महाराजः इत्येव.......
वार्ताहरः
Loading more items